bhairav kavach for Dummies

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

ಸರ್ಪಾಕಲ್ಪಂ ತ್ರಿನೇತ್ರಂ ಮಣಿಮಯವಿಲಸತ್ಕಿಂಕಿಣೀ ನೂಪುರಾಢ್ಯಮ್

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥



ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।



bhairav kavach ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

೨೦

इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

ಧಾರಯೇತ್ ಪಾಠಯೇದ್ವಾಪಿ ಸಂಪಠೇದ್ವಾಪಿ ನಿತ್ಯಶಃ

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page